A 417-15 Bṛhatsaṃhitā

Manuscript culture infobox

Filmed in: A 417/15
Title: Bṛhatsaṃhitā
Dimensions: 27.9 x 11 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1195
Remarks:

Reel No. A 417/15

Inventory No. 13193

Title Varāhasaṃhitā

Remarks text also known as Bṛhatsaṃhitā

Author Varāhamihira

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 27.9 x 11.0 cm

Binding Hole

Folios 3

Lines per Folio 9

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1195

Manuscript Features

Colophon defines the text, as Varāhasaṃhitā is also known as Bṛhatsaṃhitā.

Excerpts

Beginning

❖ oṃ svasti || śrī namo devyai ||    ||

śrīguruścaraṇakamalebhyo (!) namaḥ ||    ||

jayati jagataḥ prasutir
vviśvā(2)tmā sahajabhūṣaṇaṃ nabhasaḥ |
drutakanakasadṛśadaśaśata-
mayūṣamālārccitaḥ savitā || 1 ||

jagad udanyata iva(3) yāsminn (!)
udayagatentarasthites tam iva bhāti |
sa jayati jagataś cakṣur
dhvāntāṃtakaraḥ sahasrāṃśuḥ || 2 ||

pratha(4)mamunikathitam avitatham
avalokyagraṃthavistarasyārthaṃ |
nātilaghuvipularacanābhir
udayataḥ spaṣṭam abhi(5)dhātuṃ || 3 || (fol. 1v1–5)

End

paradurgālaṃbhopāyāś cet yuktam ācāryyaiḥ |

jagati prasāritam ivāliṣitam iva
matau niṣiktam iva hṛdaye |
śāstraṃ (9) yasya sa bhagaṇaṃ
nādeśāniḥ phalās tasya ||    ||

saṃhitāpā(va)gaś (!) daivaciṃtako bhavati | yatraite saṃhitāpadārthāḥ || (fol. 3v8–9)

Sub-colophon

ity ācāryyaśrīvarāhamihirasya kṛtau saṃhitāyām upanayanādhyāyaḥ prathamaḥ || (fol. 2r6–7)

Microfilm Details

Reel No. A 417/15

Date of Filming 03-08-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3.

Catalogued by JU/MS

Date 30-05-2006