A 417-15 Bṛhatsaṃhitā
Manuscript culture infobox
Filmed in: A 417/15
Title: Bṛhatsaṃhitā
Dimensions: 27.9 x 11 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1195
Remarks:
Reel No. A 417/15
Inventory No. 13193
Title Varāhasaṃhitā
Remarks text also known as Bṛhatsaṃhitā
Author Varāhamihira
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 27.9 x 11.0 cm
Binding Hole
Folios 3
Lines per Folio 9
Foliation figures in the right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1195
Manuscript Features
Colophon defines the text, as Varāhasaṃhitā is also known as Bṛhatsaṃhitā.
Excerpts
Beginning
❖ oṃ svasti || śrī namo devyai || ||
śrīguruścaraṇakamalebhyo (!) namaḥ || ||
jayati jagataḥ prasutir
vviśvā(2)tmā sahajabhūṣaṇaṃ nabhasaḥ |
drutakanakasadṛśadaśaśata-
mayūṣamālārccitaḥ savitā || 1 ||
jagad udanyata iva(3) yāsminn (!)
udayagatentarasthites tam iva bhāti |
sa jayati jagataś cakṣur
dhvāntāṃtakaraḥ sahasrāṃśuḥ || 2 ||
pratha(4)mamunikathitam avitatham
avalokyagraṃthavistarasyārthaṃ |
nātilaghuvipularacanābhir
udayataḥ spaṣṭam abhi(5)dhātuṃ || 3 || (fol. 1v1–5)
End
paradurgālaṃbhopāyāś cet yuktam ācāryyaiḥ |
jagati prasāritam ivāliṣitam iva
matau niṣiktam iva hṛdaye |
śāstraṃ (9) yasya sa bhagaṇaṃ
nādeśāniḥ phalās tasya || ||
saṃhitāpā(va)gaś (!) daivaciṃtako bhavati | yatraite saṃhitāpadārthāḥ || (fol. 3v8–9)
Sub-colophon
ity ācāryyaśrīvarāhamihirasya kṛtau saṃhitāyām upanayanādhyāyaḥ prathamaḥ || (fol. 2r6–7)
Microfilm Details
Reel No. A 417/15
Date of Filming 03-08-1972
Exposures 6
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 3.
Catalogued by JU/MS
Date 30-05-2006